सुबन्तावली ?शरदागम

Roma

पुमान्एकद्विबहु
प्रथमाशरदागमः शरदागमौ शरदागमाः
सम्बोधनम्शरदागम शरदागमौ शरदागमाः
द्वितीयाशरदागमम् शरदागमौ शरदागमान्
तृतीयाशरदागमेन शरदागमाभ्याम् शरदागमैः शरदागमेभिः
चतुर्थीशरदागमाय शरदागमाभ्याम् शरदागमेभ्यः
पञ्चमीशरदागमात् शरदागमाभ्याम् शरदागमेभ्यः
षष्ठीशरदागमस्य शरदागमयोः शरदागमानाम्
सप्तमीशरदागमे शरदागमयोः शरदागमेषु

समास शरदागम

अव्यय ॰शरदागमम् ॰शरदागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria