Declension table of ?śarabhū

Deva

MasculineSingularDualPlural
Nominativeśarabhūḥ śarabhuvau śarabhuvaḥ
Vocativeśarabhūḥ śarabhu śarabhuvau śarabhuvaḥ
Accusativeśarabhuvam śarabhuvau śarabhuvaḥ
Instrumentalśarabhuvā śarabhūbhyām śarabhūbhiḥ
Dativeśarabhuvai śarabhuve śarabhūbhyām śarabhūbhyaḥ
Ablativeśarabhuvāḥ śarabhuvaḥ śarabhūbhyām śarabhūbhyaḥ
Genitiveśarabhuvāḥ śarabhuvaḥ śarabhuvoḥ śarabhūṇām śarabhuvām
Locativeśarabhuvi śarabhuvām śarabhuvoḥ śarabhūṣu

Compound śarabhū -

Adverb -śarabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria