सुबन्तावली ?शरभू

Roma

पुमान्एकद्विबहु
प्रथमाशरभूः शरभुवौ शरभुवः
सम्बोधनम्शरभूः शरभु शरभुवौ शरभुवः
द्वितीयाशरभुवम् शरभुवौ शरभुवः
तृतीयाशरभुवा शरभूभ्याम् शरभूभिः
चतुर्थीशरभुवै शरभुवे शरभूभ्याम् शरभूभ्यः
पञ्चमीशरभुवाः शरभुवः शरभूभ्याम् शरभूभ्यः
षष्ठीशरभुवाः शरभुवः शरभुवोः शरभूणाम् शरभुवाम्
सप्तमीशरभुवि शरभुवाम् शरभुवोः शरभूषु

समास शरभू

अव्यय ॰शरभु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria