Declension table of ?śarabhamantra

Deva

MasculineSingularDualPlural
Nominativeśarabhamantraḥ śarabhamantrau śarabhamantrāḥ
Vocativeśarabhamantra śarabhamantrau śarabhamantrāḥ
Accusativeśarabhamantram śarabhamantrau śarabhamantrān
Instrumentalśarabhamantreṇa śarabhamantrābhyām śarabhamantraiḥ śarabhamantrebhiḥ
Dativeśarabhamantrāya śarabhamantrābhyām śarabhamantrebhyaḥ
Ablativeśarabhamantrāt śarabhamantrābhyām śarabhamantrebhyaḥ
Genitiveśarabhamantrasya śarabhamantrayoḥ śarabhamantrāṇām
Locativeśarabhamantre śarabhamantrayoḥ śarabhamantreṣu

Compound śarabhamantra -

Adverb -śarabhamantram -śarabhamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria