सुबन्तावली ?शरभमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाशरभमन्त्रः शरभमन्त्रौ शरभमन्त्राः
सम्बोधनम्शरभमन्त्र शरभमन्त्रौ शरभमन्त्राः
द्वितीयाशरभमन्त्रम् शरभमन्त्रौ शरभमन्त्रान्
तृतीयाशरभमन्त्रेण शरभमन्त्राभ्याम् शरभमन्त्रैः शरभमन्त्रेभिः
चतुर्थीशरभमन्त्राय शरभमन्त्राभ्याम् शरभमन्त्रेभ्यः
पञ्चमीशरभमन्त्रात् शरभमन्त्राभ्याम् शरभमन्त्रेभ्यः
षष्ठीशरभमन्त्रस्य शरभमन्त्रयोः शरभमन्त्राणाम्
सप्तमीशरभमन्त्रे शरभमन्त्रयोः शरभमन्त्रेषु

समास शरभमन्त्र

अव्यय ॰शरभमन्त्रम् ॰शरभमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria