Declension table of ?śarabhalīla

Deva

MasculineSingularDualPlural
Nominativeśarabhalīlaḥ śarabhalīlau śarabhalīlāḥ
Vocativeśarabhalīla śarabhalīlau śarabhalīlāḥ
Accusativeśarabhalīlam śarabhalīlau śarabhalīlān
Instrumentalśarabhalīlena śarabhalīlābhyām śarabhalīlaiḥ śarabhalīlebhiḥ
Dativeśarabhalīlāya śarabhalīlābhyām śarabhalīlebhyaḥ
Ablativeśarabhalīlāt śarabhalīlābhyām śarabhalīlebhyaḥ
Genitiveśarabhalīlasya śarabhalīlayoḥ śarabhalīlānām
Locativeśarabhalīle śarabhalīlayoḥ śarabhalīleṣu

Compound śarabhalīla -

Adverb -śarabhalīlam -śarabhalīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria