सुबन्तावली ?शरभलील

Roma

पुमान्एकद्विबहु
प्रथमाशरभलीलः शरभलीलौ शरभलीलाः
सम्बोधनम्शरभलील शरभलीलौ शरभलीलाः
द्वितीयाशरभलीलम् शरभलीलौ शरभलीलान्
तृतीयाशरभलीलेन शरभलीलाभ्याम् शरभलीलैः शरभलीलेभिः
चतुर्थीशरभलीलाय शरभलीलाभ्याम् शरभलीलेभ्यः
पञ्चमीशरभलीलात् शरभलीलाभ्याम् शरभलीलेभ्यः
षष्ठीशरभलीलस्य शरभलीलयोः शरभलीलानाम्
सप्तमीशरभलीले शरभलीलयोः शरभलीलेषु

समास शरभलील

अव्यय ॰शरभलीलम् ॰शरभलीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria