Declension table of ?śarāṅkuśavyākhyā

Deva

FeminineSingularDualPlural
Nominativeśarāṅkuśavyākhyā śarāṅkuśavyākhye śarāṅkuśavyākhyāḥ
Vocativeśarāṅkuśavyākhye śarāṅkuśavyākhye śarāṅkuśavyākhyāḥ
Accusativeśarāṅkuśavyākhyām śarāṅkuśavyākhye śarāṅkuśavyākhyāḥ
Instrumentalśarāṅkuśavyākhyayā śarāṅkuśavyākhyābhyām śarāṅkuśavyākhyābhiḥ
Dativeśarāṅkuśavyākhyāyai śarāṅkuśavyākhyābhyām śarāṅkuśavyākhyābhyaḥ
Ablativeśarāṅkuśavyākhyāyāḥ śarāṅkuśavyākhyābhyām śarāṅkuśavyākhyābhyaḥ
Genitiveśarāṅkuśavyākhyāyāḥ śarāṅkuśavyākhyayoḥ śarāṅkuśavyākhyānām
Locativeśarāṅkuśavyākhyāyām śarāṅkuśavyākhyayoḥ śarāṅkuśavyākhyāsu

Adverb -śarāṅkuśavyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria