सुबन्तावली ?शराङ्कुशव्याख्या

Roma

स्त्रीएकद्विबहु
प्रथमाशराङ्कुशव्याख्या शराङ्कुशव्याख्ये शराङ्कुशव्याख्याः
सम्बोधनम्शराङ्कुशव्याख्ये शराङ्कुशव्याख्ये शराङ्कुशव्याख्याः
द्वितीयाशराङ्कुशव्याख्याम् शराङ्कुशव्याख्ये शराङ्कुशव्याख्याः
तृतीयाशराङ्कुशव्याख्यया शराङ्कुशव्याख्याभ्याम् शराङ्कुशव्याख्याभिः
चतुर्थीशराङ्कुशव्याख्यायै शराङ्कुशव्याख्याभ्याम् शराङ्कुशव्याख्याभ्यः
पञ्चमीशराङ्कुशव्याख्यायाः शराङ्कुशव्याख्याभ्याम् शराङ्कुशव्याख्याभ्यः
षष्ठीशराङ्कुशव्याख्यायाः शराङ्कुशव्याख्ययोः शराङ्कुशव्याख्यानाम्
सप्तमीशराङ्कुशव्याख्यायाम् शराङ्कुशव्याख्ययोः शराङ्कुशव्याख्यासु

अव्यय ॰शराङ्कुशव्याख्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria