Declension table of ?śaraṇaṅgatā

Deva

FeminineSingularDualPlural
Nominativeśaraṇaṅgatā śaraṇaṅgate śaraṇaṅgatāḥ
Vocativeśaraṇaṅgate śaraṇaṅgate śaraṇaṅgatāḥ
Accusativeśaraṇaṅgatām śaraṇaṅgate śaraṇaṅgatāḥ
Instrumentalśaraṇaṅgatayā śaraṇaṅgatābhyām śaraṇaṅgatābhiḥ
Dativeśaraṇaṅgatāyai śaraṇaṅgatābhyām śaraṇaṅgatābhyaḥ
Ablativeśaraṇaṅgatāyāḥ śaraṇaṅgatābhyām śaraṇaṅgatābhyaḥ
Genitiveśaraṇaṅgatāyāḥ śaraṇaṅgatayoḥ śaraṇaṅgatānām
Locativeśaraṇaṅgatāyām śaraṇaṅgatayoḥ śaraṇaṅgatāsu

Adverb -śaraṇaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria