सुबन्तावली ?शरणङ्गता

Roma

स्त्रीएकद्विबहु
प्रथमाशरणङ्गता शरणङ्गते शरणङ्गताः
सम्बोधनम्शरणङ्गते शरणङ्गते शरणङ्गताः
द्वितीयाशरणङ्गताम् शरणङ्गते शरणङ्गताः
तृतीयाशरणङ्गतया शरणङ्गताभ्याम् शरणङ्गताभिः
चतुर्थीशरणङ्गतायै शरणङ्गताभ्याम् शरणङ्गताभ्यः
पञ्चमीशरणङ्गतायाः शरणङ्गताभ्याम् शरणङ्गताभ्यः
षष्ठीशरणङ्गतायाः शरणङ्गतयोः शरणङ्गतानाम्
सप्तमीशरणङ्गतायाम् शरणङ्गतयोः शरणङ्गतासु

अव्यय ॰शरणङ्गतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria