Declension table of ?śaraṇaṅgata

Deva

MasculineSingularDualPlural
Nominativeśaraṇaṅgataḥ śaraṇaṅgatau śaraṇaṅgatāḥ
Vocativeśaraṇaṅgata śaraṇaṅgatau śaraṇaṅgatāḥ
Accusativeśaraṇaṅgatam śaraṇaṅgatau śaraṇaṅgatān
Instrumentalśaraṇaṅgatena śaraṇaṅgatābhyām śaraṇaṅgataiḥ śaraṇaṅgatebhiḥ
Dativeśaraṇaṅgatāya śaraṇaṅgatābhyām śaraṇaṅgatebhyaḥ
Ablativeśaraṇaṅgatāt śaraṇaṅgatābhyām śaraṇaṅgatebhyaḥ
Genitiveśaraṇaṅgatasya śaraṇaṅgatayoḥ śaraṇaṅgatānām
Locativeśaraṇaṅgate śaraṇaṅgatayoḥ śaraṇaṅgateṣu

Compound śaraṇaṅgata -

Adverb -śaraṇaṅgatam -śaraṇaṅgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria