सुबन्तावली ?शरणङ्गत

Roma

पुमान्एकद्विबहु
प्रथमाशरणङ्गतः शरणङ्गतौ शरणङ्गताः
सम्बोधनम्शरणङ्गत शरणङ्गतौ शरणङ्गताः
द्वितीयाशरणङ्गतम् शरणङ्गतौ शरणङ्गतान्
तृतीयाशरणङ्गतेन शरणङ्गताभ्याम् शरणङ्गतैः शरणङ्गतेभिः
चतुर्थीशरणङ्गताय शरणङ्गताभ्याम् शरणङ्गतेभ्यः
पञ्चमीशरणङ्गतात् शरणङ्गताभ्याम् शरणङ्गतेभ्यः
षष्ठीशरणङ्गतस्य शरणङ्गतयोः शरणङ्गतानाम्
सप्तमीशरणङ्गते शरणङ्गतयोः शरणङ्गतेषु

समास शरणङ्गत

अव्यय ॰शरणङ्गतम् ॰शरणङ्गतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria