Declension table of ?śambūkāvarta

Deva

MasculineSingularDualPlural
Nominativeśambūkāvartaḥ śambūkāvartau śambūkāvartāḥ
Vocativeśambūkāvarta śambūkāvartau śambūkāvartāḥ
Accusativeśambūkāvartam śambūkāvartau śambūkāvartān
Instrumentalśambūkāvartena śambūkāvartābhyām śambūkāvartaiḥ śambūkāvartebhiḥ
Dativeśambūkāvartāya śambūkāvartābhyām śambūkāvartebhyaḥ
Ablativeśambūkāvartāt śambūkāvartābhyām śambūkāvartebhyaḥ
Genitiveśambūkāvartasya śambūkāvartayoḥ śambūkāvartānām
Locativeśambūkāvarte śambūkāvartayoḥ śambūkāvarteṣu

Compound śambūkāvarta -

Adverb -śambūkāvartam -śambūkāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria