सुबन्तावली ?शम्बूकावर्त

Roma

पुमान्एकद्विबहु
प्रथमाशम्बूकावर्तः शम्बूकावर्तौ शम्बूकावर्ताः
सम्बोधनम्शम्बूकावर्त शम्बूकावर्तौ शम्बूकावर्ताः
द्वितीयाशम्बूकावर्तम् शम्बूकावर्तौ शम्बूकावर्तान्
तृतीयाशम्बूकावर्तेन शम्बूकावर्ताभ्याम् शम्बूकावर्तैः शम्बूकावर्तेभिः
चतुर्थीशम्बूकावर्ताय शम्बूकावर्ताभ्याम् शम्बूकावर्तेभ्यः
पञ्चमीशम्बूकावर्तात् शम्बूकावर्ताभ्याम् शम्बूकावर्तेभ्यः
षष्ठीशम्बूकावर्तस्य शम्बूकावर्तयोः शम्बूकावर्तानाम्
सप्तमीशम्बूकावर्ते शम्बूकावर्तयोः शम्बूकावर्तेषु

समास शम्बूकावर्त

अव्यय ॰शम्बूकावर्तम् ॰शम्बूकावर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria