Declension table of ?śamathasambhāra

Deva

MasculineSingularDualPlural
Nominativeśamathasambhāraḥ śamathasambhārau śamathasambhārāḥ
Vocativeśamathasambhāra śamathasambhārau śamathasambhārāḥ
Accusativeśamathasambhāram śamathasambhārau śamathasambhārān
Instrumentalśamathasambhāreṇa śamathasambhārābhyām śamathasambhāraiḥ śamathasambhārebhiḥ
Dativeśamathasambhārāya śamathasambhārābhyām śamathasambhārebhyaḥ
Ablativeśamathasambhārāt śamathasambhārābhyām śamathasambhārebhyaḥ
Genitiveśamathasambhārasya śamathasambhārayoḥ śamathasambhārāṇām
Locativeśamathasambhāre śamathasambhārayoḥ śamathasambhāreṣu

Compound śamathasambhāra -

Adverb -śamathasambhāram -śamathasambhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria