सुबन्तावली ?शमथसम्भार

Roma

पुमान्एकद्विबहु
प्रथमाशमथसम्भारः शमथसम्भारौ शमथसम्भाराः
सम्बोधनम्शमथसम्भार शमथसम्भारौ शमथसम्भाराः
द्वितीयाशमथसम्भारम् शमथसम्भारौ शमथसम्भारान्
तृतीयाशमथसम्भारेण शमथसम्भाराभ्याम् शमथसम्भारैः शमथसम्भारेभिः
चतुर्थीशमथसम्भाराय शमथसम्भाराभ्याम् शमथसम्भारेभ्यः
पञ्चमीशमथसम्भारात् शमथसम्भाराभ्याम् शमथसम्भारेभ्यः
षष्ठीशमथसम्भारस्य शमथसम्भारयोः शमथसम्भाराणाम्
सप्तमीशमथसम्भारे शमथसम्भारयोः शमथसम्भारेषु

समास शमथसम्भार

अव्यय ॰शमथसम्भारम् ॰शमथसम्भारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria