Declension table of ?śamaprāpta

Deva

MasculineSingularDualPlural
Nominativeśamaprāptaḥ śamaprāptau śamaprāptāḥ
Vocativeśamaprāpta śamaprāptau śamaprāptāḥ
Accusativeśamaprāptam śamaprāptau śamaprāptān
Instrumentalśamaprāptena śamaprāptābhyām śamaprāptaiḥ
Dativeśamaprāptāya śamaprāptābhyām śamaprāptebhyaḥ
Ablativeśamaprāptāt śamaprāptābhyām śamaprāptebhyaḥ
Genitiveśamaprāptasya śamaprāptayoḥ śamaprāptānām
Locativeśamaprāpte śamaprāptayoḥ śamaprāpteṣu

Compound śamaprāpta -

Adverb -śamaprāptam -śamaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria