सुबन्तावली ?शमप्राप्त

Roma

पुमान्एकद्विबहु
प्रथमाशमप्राप्तः शमप्राप्तौ शमप्राप्ताः
सम्बोधनम्शमप्राप्त शमप्राप्तौ शमप्राप्ताः
द्वितीयाशमप्राप्तम् शमप्राप्तौ शमप्राप्तान्
तृतीयाशमप्राप्तेन शमप्राप्ताभ्याम् शमप्राप्तैः शमप्राप्तेभिः
चतुर्थीशमप्राप्ताय शमप्राप्ताभ्याम् शमप्राप्तेभ्यः
पञ्चमीशमप्राप्तात् शमप्राप्ताभ्याम् शमप्राप्तेभ्यः
षष्ठीशमप्राप्तस्य शमप्राप्तयोः शमप्राप्तानाम्
सप्तमीशमप्राप्ते शमप्राप्तयोः शमप्राप्तेषु

समास शमप्राप्त

अव्यय ॰शमप्राप्तम् ॰शमप्राप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria