Declension table of ?śamakṛt

Deva

NeuterSingularDualPlural
Nominativeśamakṛt śamakṛtī śamakṛnti
Vocativeśamakṛt śamakṛtī śamakṛnti
Accusativeśamakṛt śamakṛtī śamakṛnti
Instrumentalśamakṛtā śamakṛdbhyām śamakṛdbhiḥ
Dativeśamakṛte śamakṛdbhyām śamakṛdbhyaḥ
Ablativeśamakṛtaḥ śamakṛdbhyām śamakṛdbhyaḥ
Genitiveśamakṛtaḥ śamakṛtoḥ śamakṛtām
Locativeśamakṛti śamakṛtoḥ śamakṛtsu

Compound śamakṛt -

Adverb -śamakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria