सुबन्तावली ?शमकृत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशमकृत् शमकृती शमकृन्ति
सम्बोधनम्शमकृत् शमकृती शमकृन्ति
द्वितीयाशमकृत् शमकृती शमकृन्ति
तृतीयाशमकृता शमकृद्भ्याम् शमकृद्भिः
चतुर्थीशमकृते शमकृद्भ्याम् शमकृद्भ्यः
पञ्चमीशमकृतः शमकृद्भ्याम् शमकृद्भ्यः
षष्ठीशमकृतः शमकृतोः शमकृताम्
सप्तमीशमकृति शमकृतोः शमकृत्सु

समास शमकृत्

अव्यय ॰शमकृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria