Declension table of ?śalyakavat

Deva

NeuterSingularDualPlural
Nominativeśalyakavat śalyakavantī śalyakavatī śalyakavanti
Vocativeśalyakavat śalyakavantī śalyakavatī śalyakavanti
Accusativeśalyakavat śalyakavantī śalyakavatī śalyakavanti
Instrumentalśalyakavatā śalyakavadbhyām śalyakavadbhiḥ
Dativeśalyakavate śalyakavadbhyām śalyakavadbhyaḥ
Ablativeśalyakavataḥ śalyakavadbhyām śalyakavadbhyaḥ
Genitiveśalyakavataḥ śalyakavatoḥ śalyakavatām
Locativeśalyakavati śalyakavatoḥ śalyakavatsu

Adverb -śalyakavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria