सुबन्तावली ?शल्यकवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशल्यकवत् शल्यकवन्ती शल्यकवती शल्यकवन्ति
सम्बोधनम्शल्यकवत् शल्यकवन्ती शल्यकवती शल्यकवन्ति
द्वितीयाशल्यकवत् शल्यकवन्ती शल्यकवती शल्यकवन्ति
तृतीयाशल्यकवता शल्यकवद्भ्याम् शल्यकवद्भिः
चतुर्थीशल्यकवते शल्यकवद्भ्याम् शल्यकवद्भ्यः
पञ्चमीशल्यकवतः शल्यकवद्भ्याम् शल्यकवद्भ्यः
षष्ठीशल्यकवतः शल्यकवतोः शल्यकवताम्
सप्तमीशल्यकवति शल्यकवतोः शल्यकवत्सु

अव्यय ॰शल्यकवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria