Declension table of ?śalyakavat

Deva

MasculineSingularDualPlural
Nominativeśalyakavān śalyakavantau śalyakavantaḥ
Vocativeśalyakavan śalyakavantau śalyakavantaḥ
Accusativeśalyakavantam śalyakavantau śalyakavataḥ
Instrumentalśalyakavatā śalyakavadbhyām śalyakavadbhiḥ
Dativeśalyakavate śalyakavadbhyām śalyakavadbhyaḥ
Ablativeśalyakavataḥ śalyakavadbhyām śalyakavadbhyaḥ
Genitiveśalyakavataḥ śalyakavatoḥ śalyakavatām
Locativeśalyakavati śalyakavatoḥ śalyakavatsu

Compound śalyakavat -

Adverb -śalyakavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria