सुबन्तावली ?शल्यकवत्

Roma

पुमान्एकद्विबहु
प्रथमाशल्यकवान् शल्यकवन्तौ शल्यकवन्तः
सम्बोधनम्शल्यकवन् शल्यकवन्तौ शल्यकवन्तः
द्वितीयाशल्यकवन्तम् शल्यकवन्तौ शल्यकवतः
तृतीयाशल्यकवता शल्यकवद्भ्याम् शल्यकवद्भिः
चतुर्थीशल्यकवते शल्यकवद्भ्याम् शल्यकवद्भ्यः
पञ्चमीशल्यकवतः शल्यकवद्भ्याम् शल्यकवद्भ्यः
षष्ठीशल्यकवतः शल्यकवतोः शल्यकवताम्
सप्तमीशल्यकवति शल्यकवतोः शल्यकवत्सु

समास शल्यकवत्

अव्यय ॰शल्यकवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria