Declension table of ?śakvarīpṛṣṭha

Deva

MasculineSingularDualPlural
Nominativeśakvarīpṛṣṭhaḥ śakvarīpṛṣṭhau śakvarīpṛṣṭhāḥ
Vocativeśakvarīpṛṣṭha śakvarīpṛṣṭhau śakvarīpṛṣṭhāḥ
Accusativeśakvarīpṛṣṭham śakvarīpṛṣṭhau śakvarīpṛṣṭhān
Instrumentalśakvarīpṛṣṭhena śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhaiḥ śakvarīpṛṣṭhebhiḥ
Dativeśakvarīpṛṣṭhāya śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhebhyaḥ
Ablativeśakvarīpṛṣṭhāt śakvarīpṛṣṭhābhyām śakvarīpṛṣṭhebhyaḥ
Genitiveśakvarīpṛṣṭhasya śakvarīpṛṣṭhayoḥ śakvarīpṛṣṭhānām
Locativeśakvarīpṛṣṭhe śakvarīpṛṣṭhayoḥ śakvarīpṛṣṭheṣu

Compound śakvarīpṛṣṭha -

Adverb -śakvarīpṛṣṭham -śakvarīpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria