सुबन्तावली ?शक्वरीपृष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाशक्वरीपृष्ठः शक्वरीपृष्ठौ शक्वरीपृष्ठाः
सम्बोधनम्शक्वरीपृष्ठ शक्वरीपृष्ठौ शक्वरीपृष्ठाः
द्वितीयाशक्वरीपृष्ठम् शक्वरीपृष्ठौ शक्वरीपृष्ठान्
तृतीयाशक्वरीपृष्ठेन शक्वरीपृष्ठाभ्याम् शक्वरीपृष्ठैः शक्वरीपृष्ठेभिः
चतुर्थीशक्वरीपृष्ठाय शक्वरीपृष्ठाभ्याम् शक्वरीपृष्ठेभ्यः
पञ्चमीशक्वरीपृष्ठात् शक्वरीपृष्ठाभ्याम् शक्वरीपृष्ठेभ्यः
षष्ठीशक्वरीपृष्ठस्य शक्वरीपृष्ठयोः शक्वरीपृष्ठानाम्
सप्तमीशक्वरीपृष्ठे शक्वरीपृष्ठयोः शक्वरीपृष्ठेषु

समास शक्वरीपृष्ठ

अव्यय ॰शक्वरीपृष्ठम् ॰शक्वरीपृष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria