Declension table of ?śakunādhiṣṭhātrī

Deva

FeminineSingularDualPlural
Nominativeśakunādhiṣṭhātrī śakunādhiṣṭhātryau śakunādhiṣṭhātryaḥ
Vocativeśakunādhiṣṭhātri śakunādhiṣṭhātryau śakunādhiṣṭhātryaḥ
Accusativeśakunādhiṣṭhātrīm śakunādhiṣṭhātryau śakunādhiṣṭhātrīḥ
Instrumentalśakunādhiṣṭhātryā śakunādhiṣṭhātrībhyām śakunādhiṣṭhātrībhiḥ
Dativeśakunādhiṣṭhātryai śakunādhiṣṭhātrībhyām śakunādhiṣṭhātrībhyaḥ
Ablativeśakunādhiṣṭhātryāḥ śakunādhiṣṭhātrībhyām śakunādhiṣṭhātrībhyaḥ
Genitiveśakunādhiṣṭhātryāḥ śakunādhiṣṭhātryoḥ śakunādhiṣṭhātrīṇām
Locativeśakunādhiṣṭhātryām śakunādhiṣṭhātryoḥ śakunādhiṣṭhātrīṣu

Compound śakunādhiṣṭhātri - śakunādhiṣṭhātrī -

Adverb -śakunādhiṣṭhātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria