सुबन्तावली ?शकुनाधिष्ठात्री

Roma

स्त्रीएकद्विबहु
प्रथमाशकुनाधिष्ठात्री शकुनाधिष्ठात्र्यौ शकुनाधिष्ठात्र्यः
सम्बोधनम्शकुनाधिष्ठात्रि शकुनाधिष्ठात्र्यौ शकुनाधिष्ठात्र्यः
द्वितीयाशकुनाधिष्ठात्रीम् शकुनाधिष्ठात्र्यौ शकुनाधिष्ठात्रीः
तृतीयाशकुनाधिष्ठात्र्या शकुनाधिष्ठात्रीभ्याम् शकुनाधिष्ठात्रीभिः
चतुर्थीशकुनाधिष्ठात्र्यै शकुनाधिष्ठात्रीभ्याम् शकुनाधिष्ठात्रीभ्यः
पञ्चमीशकुनाधिष्ठात्र्याः शकुनाधिष्ठात्रीभ्याम् शकुनाधिष्ठात्रीभ्यः
षष्ठीशकुनाधिष्ठात्र्याः शकुनाधिष्ठात्र्योः शकुनाधिष्ठात्रीणाम्
सप्तमीशकुनाधिष्ठात्र्याम् शकुनाधिष्ठात्र्योः शकुनाधिष्ठात्रीषु

समास शकुनाधिष्ठात्रि शकुनाधिष्ठात्री

अव्यय ॰शकुनाधिष्ठात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria