Declension table of ?śaktivijayasvāmistotra

Deva

NeuterSingularDualPlural
Nominativeśaktivijayasvāmistotram śaktivijayasvāmistotre śaktivijayasvāmistotrāṇi
Vocativeśaktivijayasvāmistotra śaktivijayasvāmistotre śaktivijayasvāmistotrāṇi
Accusativeśaktivijayasvāmistotram śaktivijayasvāmistotre śaktivijayasvāmistotrāṇi
Instrumentalśaktivijayasvāmistotreṇa śaktivijayasvāmistotrābhyām śaktivijayasvāmistotraiḥ
Dativeśaktivijayasvāmistotrāya śaktivijayasvāmistotrābhyām śaktivijayasvāmistotrebhyaḥ
Ablativeśaktivijayasvāmistotrāt śaktivijayasvāmistotrābhyām śaktivijayasvāmistotrebhyaḥ
Genitiveśaktivijayasvāmistotrasya śaktivijayasvāmistotrayoḥ śaktivijayasvāmistotrāṇām
Locativeśaktivijayasvāmistotre śaktivijayasvāmistotrayoḥ śaktivijayasvāmistotreṣu

Compound śaktivijayasvāmistotra -

Adverb -śaktivijayasvāmistotram -śaktivijayasvāmistotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria