सुबन्तावली ?शक्तिविजयस्वामिस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशक्तिविजयस्वामिस्तोत्रम् शक्तिविजयस्वामिस्तोत्रे शक्तिविजयस्वामिस्तोत्राणि
सम्बोधनम्शक्तिविजयस्वामिस्तोत्र शक्तिविजयस्वामिस्तोत्रे शक्तिविजयस्वामिस्तोत्राणि
द्वितीयाशक्तिविजयस्वामिस्तोत्रम् शक्तिविजयस्वामिस्तोत्रे शक्तिविजयस्वामिस्तोत्राणि
तृतीयाशक्तिविजयस्वामिस्तोत्रेण शक्तिविजयस्वामिस्तोत्राभ्याम् शक्तिविजयस्वामिस्तोत्रैः
चतुर्थीशक्तिविजयस्वामिस्तोत्राय शक्तिविजयस्वामिस्तोत्राभ्याम् शक्तिविजयस्वामिस्तोत्रेभ्यः
पञ्चमीशक्तिविजयस्वामिस्तोत्रात् शक्तिविजयस्वामिस्तोत्राभ्याम् शक्तिविजयस्वामिस्तोत्रेभ्यः
षष्ठीशक्तिविजयस्वामिस्तोत्रस्य शक्तिविजयस्वामिस्तोत्रयोः शक्तिविजयस्वामिस्तोत्राणाम्
सप्तमीशक्तिविजयस्वामिस्तोत्रे शक्तिविजयस्वामिस्तोत्रयोः शक्तिविजयस्वामिस्तोत्रेषु

समास शक्तिविजयस्वामिस्तोत्र

अव्यय ॰शक्तिविजयस्वामिस्तोत्रम् ॰शक्तिविजयस्वामिस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria