Declension table of ?śaktirakṣita

Deva

MasculineSingularDualPlural
Nominativeśaktirakṣitaḥ śaktirakṣitau śaktirakṣitāḥ
Vocativeśaktirakṣita śaktirakṣitau śaktirakṣitāḥ
Accusativeśaktirakṣitam śaktirakṣitau śaktirakṣitān
Instrumentalśaktirakṣitena śaktirakṣitābhyām śaktirakṣitaiḥ śaktirakṣitebhiḥ
Dativeśaktirakṣitāya śaktirakṣitābhyām śaktirakṣitebhyaḥ
Ablativeśaktirakṣitāt śaktirakṣitābhyām śaktirakṣitebhyaḥ
Genitiveśaktirakṣitasya śaktirakṣitayoḥ śaktirakṣitānām
Locativeśaktirakṣite śaktirakṣitayoḥ śaktirakṣiteṣu

Compound śaktirakṣita -

Adverb -śaktirakṣitam -śaktirakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria