सुबन्तावली ?शक्तिरक्षित

Roma

पुमान्एकद्विबहु
प्रथमाशक्तिरक्षितः शक्तिरक्षितौ शक्तिरक्षिताः
सम्बोधनम्शक्तिरक्षित शक्तिरक्षितौ शक्तिरक्षिताः
द्वितीयाशक्तिरक्षितम् शक्तिरक्षितौ शक्तिरक्षितान्
तृतीयाशक्तिरक्षितेन शक्तिरक्षिताभ्याम् शक्तिरक्षितैः शक्तिरक्षितेभिः
चतुर्थीशक्तिरक्षिताय शक्तिरक्षिताभ्याम् शक्तिरक्षितेभ्यः
पञ्चमीशक्तिरक्षितात् शक्तिरक्षिताभ्याम् शक्तिरक्षितेभ्यः
षष्ठीशक्तिरक्षितस्य शक्तिरक्षितयोः शक्तिरक्षितानाम्
सप्तमीशक्तिरक्षिते शक्तिरक्षितयोः शक्तिरक्षितेषु

समास शक्तिरक्षित

अव्यय ॰शक्तिरक्षितम् ॰शक्तिरक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria