Declension table of ?śakrayaśovidhvaṃsana

Deva

NeuterSingularDualPlural
Nominativeśakrayaśovidhvaṃsanam śakrayaśovidhvaṃsane śakrayaśovidhvaṃsanāni
Vocativeśakrayaśovidhvaṃsana śakrayaśovidhvaṃsane śakrayaśovidhvaṃsanāni
Accusativeśakrayaśovidhvaṃsanam śakrayaśovidhvaṃsane śakrayaśovidhvaṃsanāni
Instrumentalśakrayaśovidhvaṃsanena śakrayaśovidhvaṃsanābhyām śakrayaśovidhvaṃsanaiḥ
Dativeśakrayaśovidhvaṃsanāya śakrayaśovidhvaṃsanābhyām śakrayaśovidhvaṃsanebhyaḥ
Ablativeśakrayaśovidhvaṃsanāt śakrayaśovidhvaṃsanābhyām śakrayaśovidhvaṃsanebhyaḥ
Genitiveśakrayaśovidhvaṃsanasya śakrayaśovidhvaṃsanayoḥ śakrayaśovidhvaṃsanānām
Locativeśakrayaśovidhvaṃsane śakrayaśovidhvaṃsanayoḥ śakrayaśovidhvaṃsaneṣu

Compound śakrayaśovidhvaṃsana -

Adverb -śakrayaśovidhvaṃsanam -śakrayaśovidhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria