सुबन्तावली ?शक्रयशोविध्वंसन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशक्रयशोविध्वंसनम् शक्रयशोविध्वंसने शक्रयशोविध्वंसनानि
सम्बोधनम्शक्रयशोविध्वंसन शक्रयशोविध्वंसने शक्रयशोविध्वंसनानि
द्वितीयाशक्रयशोविध्वंसनम् शक्रयशोविध्वंसने शक्रयशोविध्वंसनानि
तृतीयाशक्रयशोविध्वंसनेन शक्रयशोविध्वंसनाभ्याम् शक्रयशोविध्वंसनैः
चतुर्थीशक्रयशोविध्वंसनाय शक्रयशोविध्वंसनाभ्याम् शक्रयशोविध्वंसनेभ्यः
पञ्चमीशक्रयशोविध्वंसनात् शक्रयशोविध्वंसनाभ्याम् शक्रयशोविध्वंसनेभ्यः
षष्ठीशक्रयशोविध्वंसनस्य शक्रयशोविध्वंसनयोः शक्रयशोविध्वंसनानाम्
सप्तमीशक्रयशोविध्वंसने शक्रयशोविध्वंसनयोः शक्रयशोविध्वंसनेषु

समास शक्रयशोविध्वंसन

अव्यय ॰शक्रयशोविध्वंसनम् ॰शक्रयशोविध्वंसनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria