Declension table of ?śakradhvajataru

Deva

MasculineSingularDualPlural
Nominativeśakradhvajataruḥ śakradhvajatarū śakradhvajataravaḥ
Vocativeśakradhvajataro śakradhvajatarū śakradhvajataravaḥ
Accusativeśakradhvajatarum śakradhvajatarū śakradhvajatarūn
Instrumentalśakradhvajataruṇā śakradhvajatarubhyām śakradhvajatarubhiḥ
Dativeśakradhvajatarave śakradhvajatarubhyām śakradhvajatarubhyaḥ
Ablativeśakradhvajataroḥ śakradhvajatarubhyām śakradhvajatarubhyaḥ
Genitiveśakradhvajataroḥ śakradhvajatarvoḥ śakradhvajatarūṇām
Locativeśakradhvajatarau śakradhvajatarvoḥ śakradhvajataruṣu

Compound śakradhvajataru -

Adverb -śakradhvajataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria