सुबन्तावली ?शक्रध्वजतरु

Roma

पुमान्एकद्विबहु
प्रथमाशक्रध्वजतरुः शक्रध्वजतरू शक्रध्वजतरवः
सम्बोधनम्शक्रध्वजतरो शक्रध्वजतरू शक्रध्वजतरवः
द्वितीयाशक्रध्वजतरुम् शक्रध्वजतरू शक्रध्वजतरून्
तृतीयाशक्रध्वजतरुणा शक्रध्वजतरुभ्याम् शक्रध्वजतरुभिः
चतुर्थीशक्रध्वजतरवे शक्रध्वजतरुभ्याम् शक्रध्वजतरुभ्यः
पञ्चमीशक्रध्वजतरोः शक्रध्वजतरुभ्याम् शक्रध्वजतरुभ्यः
षष्ठीशक्रध्वजतरोः शक्रध्वजतर्वोः शक्रध्वजतरूणाम्
सप्तमीशक्रध्वजतरौ शक्रध्वजतर्वोः शक्रध्वजतरुषु

समास शक्रध्वजतरु

अव्यय ॰शक्रध्वजतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria