Declension table of ?śakradantin

Deva

MasculineSingularDualPlural
Nominativeśakradantī śakradantinau śakradantinaḥ
Vocativeśakradantin śakradantinau śakradantinaḥ
Accusativeśakradantinam śakradantinau śakradantinaḥ
Instrumentalśakradantinā śakradantibhyām śakradantibhiḥ
Dativeśakradantine śakradantibhyām śakradantibhyaḥ
Ablativeśakradantinaḥ śakradantibhyām śakradantibhyaḥ
Genitiveśakradantinaḥ śakradantinoḥ śakradantinām
Locativeśakradantini śakradantinoḥ śakradantiṣu

Compound śakradanti -

Adverb -śakradanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria