सुबन्तावली ?शक्रदन्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाशक्रदन्ती शक्रदन्तिनौ शक्रदन्तिनः
सम्बोधनम्शक्रदन्तिन् शक्रदन्तिनौ शक्रदन्तिनः
द्वितीयाशक्रदन्तिनम् शक्रदन्तिनौ शक्रदन्तिनः
तृतीयाशक्रदन्तिना शक्रदन्तिभ्याम् शक्रदन्तिभिः
चतुर्थीशक्रदन्तिने शक्रदन्तिभ्याम् शक्रदन्तिभ्यः
पञ्चमीशक्रदन्तिनः शक्रदन्तिभ्याम् शक्रदन्तिभ्यः
षष्ठीशक्रदन्तिनः शक्रदन्तिनोः शक्रदन्तिनाम्
सप्तमीशक्रदन्तिनि शक्रदन्तिनोः शक्रदन्तिषु

समास शक्रदन्ति

अव्यय ॰शक्रदन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria