Declension table of ?śakrabhakṣa

Deva

MasculineSingularDualPlural
Nominativeśakrabhakṣaḥ śakrabhakṣau śakrabhakṣāḥ
Vocativeśakrabhakṣa śakrabhakṣau śakrabhakṣāḥ
Accusativeśakrabhakṣam śakrabhakṣau śakrabhakṣān
Instrumentalśakrabhakṣeṇa śakrabhakṣābhyām śakrabhakṣaiḥ śakrabhakṣebhiḥ
Dativeśakrabhakṣāya śakrabhakṣābhyām śakrabhakṣebhyaḥ
Ablativeśakrabhakṣāt śakrabhakṣābhyām śakrabhakṣebhyaḥ
Genitiveśakrabhakṣasya śakrabhakṣayoḥ śakrabhakṣāṇām
Locativeśakrabhakṣe śakrabhakṣayoḥ śakrabhakṣeṣu

Compound śakrabhakṣa -

Adverb -śakrabhakṣam -śakrabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria