सुबन्तावली ?शक्रभक्ष

Roma

पुमान्एकद्विबहु
प्रथमाशक्रभक्षः शक्रभक्षौ शक्रभक्षाः
सम्बोधनम्शक्रभक्ष शक्रभक्षौ शक्रभक्षाः
द्वितीयाशक्रभक्षम् शक्रभक्षौ शक्रभक्षान्
तृतीयाशक्रभक्षेण शक्रभक्षाभ्याम् शक्रभक्षैः शक्रभक्षेभिः
चतुर्थीशक्रभक्षाय शक्रभक्षाभ्याम् शक्रभक्षेभ्यः
पञ्चमीशक्रभक्षात् शक्रभक्षाभ्याम् शक्रभक्षेभ्यः
षष्ठीशक्रभक्षस्य शक्रभक्षयोः शक्रभक्षाणाम्
सप्तमीशक्रभक्षे शक्रभक्षयोः शक्रभक्षेषु

समास शक्रभक्ष

अव्यय ॰शक्रभक्षम् ॰शक्रभक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria