Declension table of ?śakrāśanakānana

Deva

NeuterSingularDualPlural
Nominativeśakrāśanakānanam śakrāśanakānane śakrāśanakānanāni
Vocativeśakrāśanakānana śakrāśanakānane śakrāśanakānanāni
Accusativeśakrāśanakānanam śakrāśanakānane śakrāśanakānanāni
Instrumentalśakrāśanakānanena śakrāśanakānanābhyām śakrāśanakānanaiḥ
Dativeśakrāśanakānanāya śakrāśanakānanābhyām śakrāśanakānanebhyaḥ
Ablativeśakrāśanakānanāt śakrāśanakānanābhyām śakrāśanakānanebhyaḥ
Genitiveśakrāśanakānanasya śakrāśanakānanayoḥ śakrāśanakānanānām
Locativeśakrāśanakānane śakrāśanakānanayoḥ śakrāśanakānaneṣu

Compound śakrāśanakānana -

Adverb -śakrāśanakānanam -śakrāśanakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria