सुबन्तावली ?शक्राशनकानन

Roma

नपुंसकम्एकद्विबहु
प्रथमाशक्राशनकाननम् शक्राशनकानने शक्राशनकाननानि
सम्बोधनम्शक्राशनकानन शक्राशनकानने शक्राशनकाननानि
द्वितीयाशक्राशनकाननम् शक्राशनकानने शक्राशनकाननानि
तृतीयाशक्राशनकाननेन शक्राशनकाननाभ्याम् शक्राशनकाननैः
चतुर्थीशक्राशनकाननाय शक्राशनकाननाभ्याम् शक्राशनकाननेभ्यः
पञ्चमीशक्राशनकाननात् शक्राशनकाननाभ्याम् शक्राशनकाननेभ्यः
षष्ठीशक्राशनकाननस्य शक्राशनकाननयोः शक्राशनकाननानाम्
सप्तमीशक्राशनकानने शक्राशनकाननयोः शक्राशनकाननेषु

समास शक्राशनकानन

अव्यय ॰शक्राशनकाननम् ॰शक्राशनकाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria