Declension table of ?śakrānalākhya

Deva

MasculineSingularDualPlural
Nominativeśakrānalākhyaḥ śakrānalākhyau śakrānalākhyāḥ
Vocativeśakrānalākhya śakrānalākhyau śakrānalākhyāḥ
Accusativeśakrānalākhyam śakrānalākhyau śakrānalākhyān
Instrumentalśakrānalākhyena śakrānalākhyābhyām śakrānalākhyaiḥ śakrānalākhyebhiḥ
Dativeśakrānalākhyāya śakrānalākhyābhyām śakrānalākhyebhyaḥ
Ablativeśakrānalākhyāt śakrānalākhyābhyām śakrānalākhyebhyaḥ
Genitiveśakrānalākhyasya śakrānalākhyayoḥ śakrānalākhyānām
Locativeśakrānalākhye śakrānalākhyayoḥ śakrānalākhyeṣu

Compound śakrānalākhya -

Adverb -śakrānalākhyam -śakrānalākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria