सुबन्तावली ?शक्रानलाख्य

Roma

पुमान्एकद्विबहु
प्रथमाशक्रानलाख्यः शक्रानलाख्यौ शक्रानलाख्याः
सम्बोधनम्शक्रानलाख्य शक्रानलाख्यौ शक्रानलाख्याः
द्वितीयाशक्रानलाख्यम् शक्रानलाख्यौ शक्रानलाख्यान्
तृतीयाशक्रानलाख्येन शक्रानलाख्याभ्याम् शक्रानलाख्यैः शक्रानलाख्येभिः
चतुर्थीशक्रानलाख्याय शक्रानलाख्याभ्याम् शक्रानलाख्येभ्यः
पञ्चमीशक्रानलाख्यात् शक्रानलाख्याभ्याम् शक्रानलाख्येभ्यः
षष्ठीशक्रानलाख्यस्य शक्रानलाख्ययोः शक्रानलाख्यानाम्
सप्तमीशक्रानलाख्ये शक्रानलाख्ययोः शक्रानलाख्येषु

समास शक्रानलाख्य

अव्यय ॰शक्रानलाख्यम् ॰शक्रानलाख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria