Declension table of ?śakatāsurabhañjana

Deva

MasculineSingularDualPlural
Nominativeśakatāsurabhañjanaḥ śakatāsurabhañjanau śakatāsurabhañjanāḥ
Vocativeśakatāsurabhañjana śakatāsurabhañjanau śakatāsurabhañjanāḥ
Accusativeśakatāsurabhañjanam śakatāsurabhañjanau śakatāsurabhañjanān
Instrumentalśakatāsurabhañjanena śakatāsurabhañjanābhyām śakatāsurabhañjanaiḥ śakatāsurabhañjanebhiḥ
Dativeśakatāsurabhañjanāya śakatāsurabhañjanābhyām śakatāsurabhañjanebhyaḥ
Ablativeśakatāsurabhañjanāt śakatāsurabhañjanābhyām śakatāsurabhañjanebhyaḥ
Genitiveśakatāsurabhañjanasya śakatāsurabhañjanayoḥ śakatāsurabhañjanānām
Locativeśakatāsurabhañjane śakatāsurabhañjanayoḥ śakatāsurabhañjaneṣu

Compound śakatāsurabhañjana -

Adverb -śakatāsurabhañjanam -śakatāsurabhañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria