सुबन्तावली ?शकतासुरभञ्जन

Roma

पुमान्एकद्विबहु
प्रथमाशकतासुरभञ्जनः शकतासुरभञ्जनौ शकतासुरभञ्जनाः
सम्बोधनम्शकतासुरभञ्जन शकतासुरभञ्जनौ शकतासुरभञ्जनाः
द्वितीयाशकतासुरभञ्जनम् शकतासुरभञ्जनौ शकतासुरभञ्जनान्
तृतीयाशकतासुरभञ्जनेन शकतासुरभञ्जनाभ्याम् शकतासुरभञ्जनैः शकतासुरभञ्जनेभिः
चतुर्थीशकतासुरभञ्जनाय शकतासुरभञ्जनाभ्याम् शकतासुरभञ्जनेभ्यः
पञ्चमीशकतासुरभञ्जनात् शकतासुरभञ्जनाभ्याम् शकतासुरभञ्जनेभ्यः
षष्ठीशकतासुरभञ्जनस्य शकतासुरभञ्जनयोः शकतासुरभञ्जनानाम्
सप्तमीशकतासुरभञ्जने शकतासुरभञ्जनयोः शकतासुरभञ्जनेषु

समास शकतासुरभञ्जन

अव्यय ॰शकतासुरभञ्जनम् ॰शकतासुरभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria