Declension table of ?śakalavat

Deva

NeuterSingularDualPlural
Nominativeśakalavat śakalavantī śakalavatī śakalavanti
Vocativeśakalavat śakalavantī śakalavatī śakalavanti
Accusativeśakalavat śakalavantī śakalavatī śakalavanti
Instrumentalśakalavatā śakalavadbhyām śakalavadbhiḥ
Dativeśakalavate śakalavadbhyām śakalavadbhyaḥ
Ablativeśakalavataḥ śakalavadbhyām śakalavadbhyaḥ
Genitiveśakalavataḥ śakalavatoḥ śakalavatām
Locativeśakalavati śakalavatoḥ śakalavatsu

Adverb -śakalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria