सुबन्तावली ?शकलवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशकलवत् शकलवन्ती शकलवती शकलवन्ति
सम्बोधनम्शकलवत् शकलवन्ती शकलवती शकलवन्ति
द्वितीयाशकलवत् शकलवन्ती शकलवती शकलवन्ति
तृतीयाशकलवता शकलवद्भ्याम् शकलवद्भिः
चतुर्थीशकलवते शकलवद्भ्याम् शकलवद्भ्यः
पञ्चमीशकलवतः शकलवद्भ्याम् शकलवद्भ्यः
षष्ठीशकलवतः शकलवतोः शकलवताम्
सप्तमीशकलवति शकलवतोः शकलवत्सु

अव्यय ॰शकलवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria