Declension table of ?śakalavat

Deva

MasculineSingularDualPlural
Nominativeśakalavān śakalavantau śakalavantaḥ
Vocativeśakalavan śakalavantau śakalavantaḥ
Accusativeśakalavantam śakalavantau śakalavataḥ
Instrumentalśakalavatā śakalavadbhyām śakalavadbhiḥ
Dativeśakalavate śakalavadbhyām śakalavadbhyaḥ
Ablativeśakalavataḥ śakalavadbhyām śakalavadbhyaḥ
Genitiveśakalavataḥ śakalavatoḥ śakalavatām
Locativeśakalavati śakalavatoḥ śakalavatsu

Compound śakalavat -

Adverb -śakalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria